B 340-35 Muhūrtakalpadruma

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 340/35
Title: Muhūrtakalpadruma
Dimensions: 24.6 x 11.3 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/985
Remarks:


Reel No. B 340-35 Inventory No. 44665

Title Muhūrtakalpadruma

Author Viṭṭhaladīkṣita

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.6 x 11.3 cm

Folios 51

Lines per Folio 9–10

Foliation figures in the upper left-hand margin under the abbreviation mu. ka. and in the lower right hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 4/985

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

athanāthabandhuṃ (!) gaṇanātham

antaścitte niveśya kṣapitāntarāyam

prācīnavākyāni vicārya samyaṅ

muhūrttakalpadrumam ārabhe [ʼ]ham 1

śrīvāṇikalyāṇaparamparābhiḥ

saṃpūrayainaṃ mama vāṅnigūḍham

muhūrttakalpadrumanāmadheye (!)

vijñāpaneyaṃ tava pādapadme 2

śākaḥ śārkaḥ ṣaṣṭhihṛnmānavobdaḥ (!)

so [ʼ]yaṃ khyāto dakṣiṇe narmadāyāḥ

so [ʼ]yaṃ nandair anvito jaivasaṃjño

[ʼ]nyasmin deśe vatsaraḥ saṃpradiṣṭaḥ 3

ata nāradoktaiḥ ṣaḍbhiḥ ślokaiḥ ṣaṣṭhisaṃvatsarān (!) āha

prabhavo vibhavaḥ śuklaḥ pramodo [ʼ]tha prajāpatiḥ

aṃgirā śrīmukho bhāvo yuvā dhātā tathaiva ca 4 (fol. 1v1–7)

End

abdāt tadarddhāc caraṇāc ca māsāt

svāpnaṃ phalaṃ syāt praharair niśāyāḥ,

sadyaḥ phalaṃ coṣasi yo [ʼ](tidīghā) divā syāt

svapanāt punaś ca 16 (!)

cintārujotthaḥ kaphavātapitta-

prakopajātaś ca vṛthā bhavet saḥ,

vipre vadet santam asantam enaṃ

naivoccaret tatra japen murārim 17

graṃ. vicitrasaṃjñaṃ kusumaṃ samāptaṃ 20 (fol. 50r8–50v3)

Colophon

kṛṣṇātrigotre sutarāṃ pavitre

pavitrakarmā janivūvaśarmā.

tatsūnunā viṭṭhaladīkṣitena

muhūrttakalpadruma eṣa cakre 1

kalpadrumaś cet kimu ratnamālā

cintāmaṇiṃ karkaśam eva manye.

yadekadeśaḥ kumu ⟨la⟩ mañjarīyaṃ

sāraṃ vicāraṃ kuru tattvavedin 2

nānāphalāḍhyaiḥ kusumaiḥ sametaḥ

kalpadrumaḥ kalpitavastudāyī.

ākalpam ākalpavibhūṣitānāṃ

gehe [ʼ]stu nityaṃ vibudhādhipānām 3

granthān anekān avalokya samyak

sandarbhito viṭṭhaladīkṣitena,

muhūrttakalpadrumanāmadheyo

grantho vidām aggraphalapradāyī 21

vṛttasaṅkhyā 609 granthasaṅkhyā navaśataślokān āhur lipiṅkarāḥ (!)

punaḥ ko [ʼ]gaṇayed varṇān alpārthārthe mahāśramāt || 1 ||

śrīśubhāni bhūyāsuḥ satatam ❁ ratnamālāyāṃ sārvadikabārhaspatyasaṃvatsarānayanaṃ spaṣṭam uktaṃ śrīpatinā

śakendrakālaḥ pṛthag ākṛtighnaḥ

śaśāṅkanandāśviyugaiḥ sametaḥ

śarādrivasvinduhṛtaḥ sa labdhaḥ

ṣaṣṭhyāptaśeṣe prabhavādayo [ʼ]bdāḥ 1

iti śubhaṃ

anyac ca

śakrākṣenduviyukśakonagaguṇaḥ pūrṇāmbarāṃgoto (!)

bhādyaṃ labdhamitāvdavedadahanāḍhyaṃ sābdabhūpendutaḥ ||

digbhāgāptakalāyutaṃ prabhavato [ʼ]bdāḥ ṣaṣṭiśeṣāḥ smṛtāḥ

śeṣāṃśā ravibhir hatā dinamukhaṃ meṣārkataḥ prāg bhavet || 2 ||

❁ || śubham (fol. 50v3–51r7)

Microfilm Details

Reel No. B 340/35

Date of Filming 06-08-1972

Exposures 53

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 29v

Catalogued by BK

Date 24-07-2007

Bibliography