B 340-35 Muhūrtakalpadruma
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 340/35
Title: Muhūrtakalpadruma
Dimensions: 24.6 x 11.3 cm x 51 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/985
Remarks:
Reel No. B 340-35 Inventory No. 44665
Title Muhūrtakalpadruma
Author Viṭṭhaladīkṣita
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.6 x 11.3 cm
Folios 51
Lines per Folio 9–10
Foliation figures in the upper left-hand margin under the abbreviation mu. ka. and in the lower right hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 4/985
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
athanāthabandhuṃ (!) gaṇanātham
antaścitte niveśya kṣapitāntarāyam
prācīnavākyāni vicārya samyaṅ
muhūrttakalpadrumam ārabhe [ʼ]ham 1
śrīvāṇikalyāṇaparamparābhiḥ
saṃpūrayainaṃ mama vāṅnigūḍham
muhūrttakalpadrumanāmadheye (!)
vijñāpaneyaṃ tava pādapadme 2
śākaḥ śārkaḥ ṣaṣṭhihṛnmānavobdaḥ (!)
so [ʼ]yaṃ khyāto dakṣiṇe narmadāyāḥ
so [ʼ]yaṃ nandair anvito jaivasaṃjño
[ʼ]nyasmin deśe vatsaraḥ saṃpradiṣṭaḥ 3
ata nāradoktaiḥ ṣaḍbhiḥ ślokaiḥ ṣaṣṭhisaṃvatsarān (!) āha
prabhavo vibhavaḥ śuklaḥ pramodo [ʼ]tha prajāpatiḥ
aṃgirā śrīmukho bhāvo yuvā dhātā tathaiva ca 4 (fol. 1v1–7)
End
abdāt tadarddhāc caraṇāc ca māsāt
svāpnaṃ phalaṃ syāt praharair niśāyāḥ,
sadyaḥ phalaṃ coṣasi yo [ʼ](tidīghā) divā syāt
svapanāt punaś ca 16 (!)
cintārujotthaḥ kaphavātapitta-
prakopajātaś ca vṛthā bhavet saḥ,
vipre vadet santam asantam enaṃ
naivoccaret tatra japen murārim 17
graṃ. vicitrasaṃjñaṃ kusumaṃ samāptaṃ 20 (fol. 50r8–50v3)
Colophon
kṛṣṇātrigotre sutarāṃ pavitre
pavitrakarmā janivūvaśarmā.
tatsūnunā viṭṭhaladīkṣitena
muhūrttakalpadruma eṣa cakre 1
kalpadrumaś cet kimu ratnamālā
cintāmaṇiṃ karkaśam eva manye.
yadekadeśaḥ kumu ⟨la⟩ mañjarīyaṃ
sāraṃ vicāraṃ kuru tattvavedin 2
nānāphalāḍhyaiḥ kusumaiḥ sametaḥ
kalpadrumaḥ kalpitavastudāyī.
ākalpam ākalpavibhūṣitānāṃ
gehe [ʼ]stu nityaṃ vibudhādhipānām 3
granthān anekān avalokya samyak
sandarbhito viṭṭhaladīkṣitena,
muhūrttakalpadrumanāmadheyo
grantho vidām aggraphalapradāyī 21
vṛttasaṅkhyā 609 granthasaṅkhyā navaśataślokān āhur lipiṅkarāḥ (!)
punaḥ ko [ʼ]gaṇayed varṇān alpārthārthe mahāśramāt || 1 ||
śrīśubhāni bhūyāsuḥ satatam ❁ ratnamālāyāṃ sārvadikabārhaspatyasaṃvatsarānayanaṃ spaṣṭam uktaṃ śrīpatinā
śakendrakālaḥ pṛthag ākṛtighnaḥ
śaśāṅkanandāśviyugaiḥ sametaḥ
śarādrivasvinduhṛtaḥ sa labdhaḥ
ṣaṣṭhyāptaśeṣe prabhavādayo [ʼ]bdāḥ 1
iti śubhaṃ
anyac ca
śakrākṣenduviyukśakonagaguṇaḥ pūrṇāmbarāṃgoto (!)
bhādyaṃ labdhamitāvdavedadahanāḍhyaṃ sābdabhūpendutaḥ ||
digbhāgāptakalāyutaṃ prabhavato [ʼ]bdāḥ ṣaṣṭiśeṣāḥ smṛtāḥ
śeṣāṃśā ravibhir hatā dinamukhaṃ meṣārkataḥ prāg bhavet || 2 ||
❁ || śubham (fol. 50v3–51r7)
Microfilm Details
Reel No. B 340/35
Date of Filming 06-08-1972
Exposures 53
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fol. 29v
Catalogued by BK
Date 24-07-2007
Bibliography